सुबन्तावली ?दीक्षितबालकृष्ण

Roma

पुमान्एकद्विबहु
प्रथमादीक्षितबालकृष्णः दीक्षितबालकृष्णौ दीक्षितबालकृष्णाः
सम्बोधनम्दीक्षितबालकृष्ण दीक्षितबालकृष्णौ दीक्षितबालकृष्णाः
द्वितीयादीक्षितबालकृष्णम् दीक्षितबालकृष्णौ दीक्षितबालकृष्णान्
तृतीयादीक्षितबालकृष्णेन दीक्षितबालकृष्णाभ्याम् दीक्षितबालकृष्णैः दीक्षितबालकृष्णेभिः
चतुर्थीदीक्षितबालकृष्णाय दीक्षितबालकृष्णाभ्याम् दीक्षितबालकृष्णेभ्यः
पञ्चमीदीक्षितबालकृष्णात् दीक्षितबालकृष्णाभ्याम् दीक्षितबालकृष्णेभ्यः
षष्ठीदीक्षितबालकृष्णस्य दीक्षितबालकृष्णयोः दीक्षितबालकृष्णानाम्
सप्तमीदीक्षितबालकृष्णे दीक्षितबालकृष्णयोः दीक्षितबालकृष्णेषु

समास दीक्षितबालकृष्ण

अव्यय ॰दीक्षितबालकृष्णम् ॰दीक्षितबालकृष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria