सुबन्तावली ?दिग्धसहशया

Roma

स्त्रीएकद्विबहु
प्रथमादिग्धसहशया दिग्धसहशये दिग्धसहशयाः
सम्बोधनम्दिग्धसहशये दिग्धसहशये दिग्धसहशयाः
द्वितीयादिग्धसहशयाम् दिग्धसहशये दिग्धसहशयाः
तृतीयादिग्धसहशयया दिग्धसहशयाभ्याम् दिग्धसहशयाभिः
चतुर्थीदिग्धसहशयायै दिग्धसहशयाभ्याम् दिग्धसहशयाभ्यः
पञ्चमीदिग्धसहशयायाः दिग्धसहशयाभ्याम् दिग्धसहशयाभ्यः
षष्ठीदिग्धसहशयायाः दिग्धसहशययोः दिग्धसहशयानाम्
सप्तमीदिग्धसहशयायाम् दिग्धसहशययोः दिग्धसहशयासु

अव्यय ॰दिग्धसहशयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria