सुबन्तावली ?दिग्धहता

Roma

स्त्रीएकद्विबहु
प्रथमादिग्धहता दिग्धहते दिग्धहताः
सम्बोधनम्दिग्धहते दिग्धहते दिग्धहताः
द्वितीयादिग्धहताम् दिग्धहते दिग्धहताः
तृतीयादिग्धहतया दिग्धहताभ्याम् दिग्धहताभिः
चतुर्थीदिग्धहतायै दिग्धहताभ्याम् दिग्धहताभ्यः
पञ्चमीदिग्धहतायाः दिग्धहताभ्याम् दिग्धहताभ्यः
षष्ठीदिग्धहतायाः दिग्धहतयोः दिग्धहतानाम्
सप्तमीदिग्धहतायाम् दिग्धहतयोः दिग्धहतासु

अव्यय ॰दिग्धहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria