सुबन्तावली ?दिग्धहस्त

Roma

नपुंसकम्एकद्विबहु
प्रथमादिग्धहस्तम् दिग्धहस्ते दिग्धहस्तानि
सम्बोधनम्दिग्धहस्त दिग्धहस्ते दिग्धहस्तानि
द्वितीयादिग्धहस्तम् दिग्धहस्ते दिग्धहस्तानि
तृतीयादिग्धहस्तेन दिग्धहस्ताभ्याम् दिग्धहस्तैः
चतुर्थीदिग्धहस्ताय दिग्धहस्ताभ्याम् दिग्धहस्तेभ्यः
पञ्चमीदिग्धहस्तात् दिग्धहस्ताभ्याम् दिग्धहस्तेभ्यः
षष्ठीदिग्धहस्तस्य दिग्धहस्तयोः दिग्धहस्तानाम्
सप्तमीदिग्धहस्ते दिग्धहस्तयोः दिग्धहस्तेषु

समास दिग्धहस्त

अव्यय ॰दिग्धहस्तम् ॰दिग्धहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria