Declension table of ?didyutvas

Deva

NeuterSingularDualPlural
Nominativedidyutvat didyutuṣī didyutvāṃsi
Vocativedidyutvat didyutuṣī didyutvāṃsi
Accusativedidyutvat didyutuṣī didyutvāṃsi
Instrumentaldidyutuṣā didyutvadbhyām didyutvadbhiḥ
Dativedidyutuṣe didyutvadbhyām didyutvadbhyaḥ
Ablativedidyutuṣaḥ didyutvadbhyām didyutvadbhyaḥ
Genitivedidyutuṣaḥ didyutuṣoḥ didyutuṣām
Locativedidyutuṣi didyutuṣoḥ didyutvatsu

Compound didyutvat -

Adverb -didyutvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria