Declension table of ?didyutvas

Deva

MasculineSingularDualPlural
Nominativedidyutvān didyutvāṃsau didyutvāṃsaḥ
Vocativedidyutvan didyutvāṃsau didyutvāṃsaḥ
Accusativedidyutvāṃsam didyutvāṃsau didyutuṣaḥ
Instrumentaldidyutuṣā didyutvadbhyām didyutvadbhiḥ
Dativedidyutuṣe didyutvadbhyām didyutvadbhyaḥ
Ablativedidyutuṣaḥ didyutvadbhyām didyutvadbhyaḥ
Genitivedidyutuṣaḥ didyutuṣoḥ didyutuṣām
Locativedidyutuṣi didyutuṣoḥ didyutvatsu

Compound didyutvat -

Adverb -didyutvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria