Declension table of ?didyutānā

Deva

FeminineSingularDualPlural
Nominativedidyutānā didyutāne didyutānāḥ
Vocativedidyutāne didyutāne didyutānāḥ
Accusativedidyutānām didyutāne didyutānāḥ
Instrumentaldidyutānayā didyutānābhyām didyutānābhiḥ
Dativedidyutānāyai didyutānābhyām didyutānābhyaḥ
Ablativedidyutānāyāḥ didyutānābhyām didyutānābhyaḥ
Genitivedidyutānāyāḥ didyutānayoḥ didyutānānām
Locativedidyutānāyām didyutānayoḥ didyutānāsu

Adverb -didyutānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria