Declension table of ?didyutāna

Deva

MasculineSingularDualPlural
Nominativedidyutānaḥ didyutānau didyutānāḥ
Vocativedidyutāna didyutānau didyutānāḥ
Accusativedidyutānam didyutānau didyutānān
Instrumentaldidyutānena didyutānābhyām didyutānaiḥ didyutānebhiḥ
Dativedidyutānāya didyutānābhyām didyutānebhyaḥ
Ablativedidyutānāt didyutānābhyām didyutānebhyaḥ
Genitivedidyutānasya didyutānayoḥ didyutānānām
Locativedidyutāne didyutānayoḥ didyutāneṣu

Compound didyutāna -

Adverb -didyutānam -didyutānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria