Declension table of ?didiśat

Deva

NeuterSingularDualPlural
Nominativedidiśat didiśantī didiśatī didiśanti
Vocativedidiśat didiśantī didiśatī didiśanti
Accusativedidiśat didiśantī didiśatī didiśanti
Instrumentaldidiśatā didiśadbhyām didiśadbhiḥ
Dativedidiśate didiśadbhyām didiśadbhyaḥ
Ablativedidiśataḥ didiśadbhyām didiśadbhyaḥ
Genitivedidiśataḥ didiśatoḥ didiśatām
Locativedidiśati didiśatoḥ didiśatsu

Adverb -didiśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria