Declension table of ?didhīkṣvas

Deva

NeuterSingularDualPlural
Nominativedidhīkṣvat didhīkṣuṣī didhīkṣvāṃsi
Vocativedidhīkṣvat didhīkṣuṣī didhīkṣvāṃsi
Accusativedidhīkṣvat didhīkṣuṣī didhīkṣvāṃsi
Instrumentaldidhīkṣuṣā didhīkṣvadbhyām didhīkṣvadbhiḥ
Dativedidhīkṣuṣe didhīkṣvadbhyām didhīkṣvadbhyaḥ
Ablativedidhīkṣuṣaḥ didhīkṣvadbhyām didhīkṣvadbhyaḥ
Genitivedidhīkṣuṣaḥ didhīkṣuṣoḥ didhīkṣuṣām
Locativedidhīkṣuṣi didhīkṣuṣoḥ didhīkṣvatsu

Compound didhīkṣvat -

Adverb -didhīkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria