Declension table of ?didhiṣatī

Deva

FeminineSingularDualPlural
Nominativedidhiṣatī didhiṣatyau didhiṣatyaḥ
Vocativedidhiṣati didhiṣatyau didhiṣatyaḥ
Accusativedidhiṣatīm didhiṣatyau didhiṣatīḥ
Instrumentaldidhiṣatyā didhiṣatībhyām didhiṣatībhiḥ
Dativedidhiṣatyai didhiṣatībhyām didhiṣatībhyaḥ
Ablativedidhiṣatyāḥ didhiṣatībhyām didhiṣatībhyaḥ
Genitivedidhiṣatyāḥ didhiṣatyoḥ didhiṣatīnām
Locativedidhiṣatyām didhiṣatyoḥ didhiṣatīṣu

Compound didhiṣati - didhiṣatī -

Adverb -didhiṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria