सुबन्तावली ?ध्वसन्

Roma

पुमान्एकद्विबहु
प्रथमाध्वसा ध्वसानौ ध्वसानः
सम्बोधनम्ध्वसन् ध्वसानौ ध्वसानः
द्वितीयाध्वसानम् ध्वसानौ ध्वस्नः
तृतीयाध्वस्ना ध्वसभ्याम् ध्वसभिः
चतुर्थीध्वस्ने ध्वसभ्याम् ध्वसभ्यः
पञ्चमीध्वस्नः ध्वसभ्याम् ध्वसभ्यः
षष्ठीध्वस्नः ध्वस्नोः ध्वस्नाम्
सप्तमीध्वस्नि ध्वसनि ध्वस्नोः ध्वससु

समास ध्वस

अव्यय ॰ध्वसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria