सुबन्तावली ?ध्वजोत्थापनमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाध्वजोत्थापनमन्त्रः ध्वजोत्थापनमन्त्रौ ध्वजोत्थापनमन्त्राः
सम्बोधनम्ध्वजोत्थापनमन्त्र ध्वजोत्थापनमन्त्रौ ध्वजोत्थापनमन्त्राः
द्वितीयाध्वजोत्थापनमन्त्रम् ध्वजोत्थापनमन्त्रौ ध्वजोत्थापनमन्त्रान्
तृतीयाध्वजोत्थापनमन्त्रेण ध्वजोत्थापनमन्त्राभ्याम् ध्वजोत्थापनमन्त्रैः ध्वजोत्थापनमन्त्रेभिः
चतुर्थीध्वजोत्थापनमन्त्राय ध्वजोत्थापनमन्त्राभ्याम् ध्वजोत्थापनमन्त्रेभ्यः
पञ्चमीध्वजोत्थापनमन्त्रात् ध्वजोत्थापनमन्त्राभ्याम् ध्वजोत्थापनमन्त्रेभ्यः
षष्ठीध्वजोत्थापनमन्त्रस्य ध्वजोत्थापनमन्त्रयोः ध्वजोत्थापनमन्त्राणाम्
सप्तमीध्वजोत्थापनमन्त्रे ध्वजोत्थापनमन्त्रयोः ध्वजोत्थापनमन्त्रेषु

समास ध्वजोत्थापनमन्त्र

अव्यय ॰ध्वजोत्थापनमन्त्रम् ॰ध्वजोत्थापनमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria