सुबन्तावली ?ध्वाङ्क्षनासिका

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षनासिका ध्वाङ्क्षनासिके ध्वाङ्क्षनासिकाः
सम्बोधनम्ध्वाङ्क्षनासिके ध्वाङ्क्षनासिके ध्वाङ्क्षनासिकाः
द्वितीयाध्वाङ्क्षनासिकाम् ध्वाङ्क्षनासिके ध्वाङ्क्षनासिकाः
तृतीयाध्वाङ्क्षनासिकया ध्वाङ्क्षनासिकाभ्याम् ध्वाङ्क्षनासिकाभिः
चतुर्थीध्वाङ्क्षनासिकायै ध्वाङ्क्षनासिकाभ्याम् ध्वाङ्क्षनासिकाभ्यः
पञ्चमीध्वाङ्क्षनासिकायाः ध्वाङ्क्षनासिकाभ्याम् ध्वाङ्क्षनासिकाभ्यः
षष्ठीध्वाङ्क्षनासिकायाः ध्वाङ्क्षनासिकयोः ध्वाङ्क्षनासिकानाम्
सप्तमीध्वाङ्क्षनासिकायाम् ध्वाङ्क्षनासिकयोः ध्वाङ्क्षनासिकासु

अव्यय ॰ध्वाङ्क्षनासिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria