सुबन्तावली ?ध्वाङ्क्षाराति

Roma

पुमान्एकद्विबहु
प्रथमाध्वाङ्क्षारातिः ध्वाङ्क्षाराती ध्वाङ्क्षारातयः
सम्बोधनम्ध्वाङ्क्षाराते ध्वाङ्क्षाराती ध्वाङ्क्षारातयः
द्वितीयाध्वाङ्क्षारातिम् ध्वाङ्क्षाराती ध्वाङ्क्षारातीन्
तृतीयाध्वाङ्क्षारातिना ध्वाङ्क्षारातिभ्याम् ध्वाङ्क्षारातिभिः
चतुर्थीध्वाङ्क्षारातये ध्वाङ्क्षारातिभ्याम् ध्वाङ्क्षारातिभ्यः
पञ्चमीध्वाङ्क्षारातेः ध्वाङ्क्षारातिभ्याम् ध्वाङ्क्षारातिभ्यः
षष्ठीध्वाङ्क्षारातेः ध्वाङ्क्षारात्योः ध्वाङ्क्षारातीनाम्
सप्तमीध्वाङ्क्षारातौ ध्वाङ्क्षारात्योः ध्वाङ्क्षारातिषु

समास ध्वाङ्क्षाराति

अव्यय ॰ध्वाङ्क्षाराति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria