Declension table of ?dhvāṇya

Deva

MasculineSingularDualPlural
Nominativedhvāṇyaḥ dhvāṇyau dhvāṇyāḥ
Vocativedhvāṇya dhvāṇyau dhvāṇyāḥ
Accusativedhvāṇyam dhvāṇyau dhvāṇyān
Instrumentaldhvāṇyena dhvāṇyābhyām dhvāṇyaiḥ dhvāṇyebhiḥ
Dativedhvāṇyāya dhvāṇyābhyām dhvāṇyebhyaḥ
Ablativedhvāṇyāt dhvāṇyābhyām dhvāṇyebhyaḥ
Genitivedhvāṇyasya dhvāṇyayoḥ dhvāṇyānām
Locativedhvāṇye dhvāṇyayoḥ dhvāṇyeṣu

Compound dhvāṇya -

Adverb -dhvāṇyam -dhvāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria