Declension table of ?dhvaṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvaṇiṣyamāṇā dhvaṇiṣyamāṇe dhvaṇiṣyamāṇāḥ
Vocativedhvaṇiṣyamāṇe dhvaṇiṣyamāṇe dhvaṇiṣyamāṇāḥ
Accusativedhvaṇiṣyamāṇām dhvaṇiṣyamāṇe dhvaṇiṣyamāṇāḥ
Instrumentaldhvaṇiṣyamāṇayā dhvaṇiṣyamāṇābhyām dhvaṇiṣyamāṇābhiḥ
Dativedhvaṇiṣyamāṇāyai dhvaṇiṣyamāṇābhyām dhvaṇiṣyamāṇābhyaḥ
Ablativedhvaṇiṣyamāṇāyāḥ dhvaṇiṣyamāṇābhyām dhvaṇiṣyamāṇābhyaḥ
Genitivedhvaṇiṣyamāṇāyāḥ dhvaṇiṣyamāṇayoḥ dhvaṇiṣyamāṇānām
Locativedhvaṇiṣyamāṇāyām dhvaṇiṣyamāṇayoḥ dhvaṇiṣyamāṇāsu

Adverb -dhvaṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria