सुबन्तावली ?ध्वञ्जितव्य

Roma

पुमान्एकद्विबहु
प्रथमाध्वञ्जितव्यः ध्वञ्जितव्यौ ध्वञ्जितव्याः
सम्बोधनम्ध्वञ्जितव्य ध्वञ्जितव्यौ ध्वञ्जितव्याः
द्वितीयाध्वञ्जितव्यम् ध्वञ्जितव्यौ ध्वञ्जितव्यान्
तृतीयाध्वञ्जितव्येन ध्वञ्जितव्याभ्याम् ध्वञ्जितव्यैः ध्वञ्जितव्येभिः
चतुर्थीध्वञ्जितव्याय ध्वञ्जितव्याभ्याम् ध्वञ्जितव्येभ्यः
पञ्चमीध्वञ्जितव्यात् ध्वञ्जितव्याभ्याम् ध्वञ्जितव्येभ्यः
षष्ठीध्वञ्जितव्यस्य ध्वञ्जितव्ययोः ध्वञ्जितव्यानाम्
सप्तमीध्वञ्जितव्ये ध्वञ्जितव्ययोः ध्वञ्जितव्येषु

समास ध्वञ्जितव्य

अव्यय ॰ध्वञ्जितव्यम् ॰ध्वञ्जितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria