सुबन्तावली ?धूर्तस्वामिभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाधूर्तस्वामिभाष्यम् धूर्तस्वामिभाष्ये धूर्तस्वामिभाष्याणि
सम्बोधनम्धूर्तस्वामिभाष्य धूर्तस्वामिभाष्ये धूर्तस्वामिभाष्याणि
द्वितीयाधूर्तस्वामिभाष्यम् धूर्तस्वामिभाष्ये धूर्तस्वामिभाष्याणि
तृतीयाधूर्तस्वामिभाष्येण धूर्तस्वामिभाष्याभ्याम् धूर्तस्वामिभाष्यैः
चतुर्थीधूर्तस्वामिभाष्याय धूर्तस्वामिभाष्याभ्याम् धूर्तस्वामिभाष्येभ्यः
पञ्चमीधूर्तस्वामिभाष्यात् धूर्तस्वामिभाष्याभ्याम् धूर्तस्वामिभाष्येभ्यः
षष्ठीधूर्तस्वामिभाष्यस्य धूर्तस्वामिभाष्ययोः धूर्तस्वामिभाष्याणाम्
सप्तमीधूर्तस्वामिभाष्ये धूर्तस्वामिभाष्ययोः धूर्तस्वामिभाष्येषु

समास धूर्तस्वामिभाष्य

अव्यय ॰धूर्तस्वामिभाष्यम् ॰धूर्तस्वामिभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria