सुबन्तावली ?धूमपल्लव

Roma

पुमान्एकद्विबहु
प्रथमाधूमपल्लवः धूमपल्लवौ धूमपल्लवाः
सम्बोधनम्धूमपल्लव धूमपल्लवौ धूमपल्लवाः
द्वितीयाधूमपल्लवम् धूमपल्लवौ धूमपल्लवान्
तृतीयाधूमपल्लवेन धूमपल्लवाभ्याम् धूमपल्लवैः धूमपल्लवेभिः
चतुर्थीधूमपल्लवाय धूमपल्लवाभ्याम् धूमपल्लवेभ्यः
पञ्चमीधूमपल्लवात् धूमपल्लवाभ्याम् धूमपल्लवेभ्यः
षष्ठीधूमपल्लवस्य धूमपल्लवयोः धूमपल्लवानाम्
सप्तमीधूमपल्लवे धूमपल्लवयोः धूमपल्लवेषु

समास धूमपल्लव

अव्यय ॰धूमपल्लवम् ॰धूमपल्लवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria