Declension table of ?dhūmahetukā

Deva

FeminineSingularDualPlural
Nominativedhūmahetukā dhūmahetuke dhūmahetukāḥ
Vocativedhūmahetuke dhūmahetuke dhūmahetukāḥ
Accusativedhūmahetukām dhūmahetuke dhūmahetukāḥ
Instrumentaldhūmahetukayā dhūmahetukābhyām dhūmahetukābhiḥ
Dativedhūmahetukāyai dhūmahetukābhyām dhūmahetukābhyaḥ
Ablativedhūmahetukāyāḥ dhūmahetukābhyām dhūmahetukābhyaḥ
Genitivedhūmahetukāyāḥ dhūmahetukayoḥ dhūmahetukānām
Locativedhūmahetukāyām dhūmahetukayoḥ dhūmahetukāsu

Adverb -dhūmahetukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria