Declension table of ?dhūmāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhūmāyiṣyantī dhūmāyiṣyantyau dhūmāyiṣyantyaḥ
Vocativedhūmāyiṣyanti dhūmāyiṣyantyau dhūmāyiṣyantyaḥ
Accusativedhūmāyiṣyantīm dhūmāyiṣyantyau dhūmāyiṣyantīḥ
Instrumentaldhūmāyiṣyantyā dhūmāyiṣyantībhyām dhūmāyiṣyantībhiḥ
Dativedhūmāyiṣyantyai dhūmāyiṣyantībhyām dhūmāyiṣyantībhyaḥ
Ablativedhūmāyiṣyantyāḥ dhūmāyiṣyantībhyām dhūmāyiṣyantībhyaḥ
Genitivedhūmāyiṣyantyāḥ dhūmāyiṣyantyoḥ dhūmāyiṣyantīnām
Locativedhūmāyiṣyantyām dhūmāyiṣyantyoḥ dhūmāyiṣyantīṣu

Compound dhūmāyiṣyanti - dhūmāyiṣyantī -

Adverb -dhūmāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria