Declension table of ?dhraṇyamāna

Deva

MasculineSingularDualPlural
Nominativedhraṇyamānaḥ dhraṇyamānau dhraṇyamānāḥ
Vocativedhraṇyamāna dhraṇyamānau dhraṇyamānāḥ
Accusativedhraṇyamānam dhraṇyamānau dhraṇyamānān
Instrumentaldhraṇyamānena dhraṇyamānābhyām dhraṇyamānaiḥ dhraṇyamānebhiḥ
Dativedhraṇyamānāya dhraṇyamānābhyām dhraṇyamānebhyaḥ
Ablativedhraṇyamānāt dhraṇyamānābhyām dhraṇyamānebhyaḥ
Genitivedhraṇyamānasya dhraṇyamānayoḥ dhraṇyamānānām
Locativedhraṇyamāne dhraṇyamānayoḥ dhraṇyamāneṣu

Compound dhraṇyamāna -

Adverb -dhraṇyamānam -dhraṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria