Declension table of ?dhraṇtavat

Deva

MasculineSingularDualPlural
Nominativedhraṇtavān dhraṇtavantau dhraṇtavantaḥ
Vocativedhraṇtavan dhraṇtavantau dhraṇtavantaḥ
Accusativedhraṇtavantam dhraṇtavantau dhraṇtavataḥ
Instrumentaldhraṇtavatā dhraṇtavadbhyām dhraṇtavadbhiḥ
Dativedhraṇtavate dhraṇtavadbhyām dhraṇtavadbhyaḥ
Ablativedhraṇtavataḥ dhraṇtavadbhyām dhraṇtavadbhyaḥ
Genitivedhraṇtavataḥ dhraṇtavatoḥ dhraṇtavatām
Locativedhraṇtavati dhraṇtavatoḥ dhraṇtavatsu

Compound dhraṇtavat -

Adverb -dhraṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria