Declension table of ?dhraṇta

Deva

NeuterSingularDualPlural
Nominativedhraṇtam dhraṇte dhraṇtāni
Vocativedhraṇta dhraṇte dhraṇtāni
Accusativedhraṇtam dhraṇte dhraṇtāni
Instrumentaldhraṇtena dhraṇtābhyām dhraṇtaiḥ
Dativedhraṇtāya dhraṇtābhyām dhraṇtebhyaḥ
Ablativedhraṇtāt dhraṇtābhyām dhraṇtebhyaḥ
Genitivedhraṇtasya dhraṇtayoḥ dhraṇtānām
Locativedhraṇte dhraṇtayoḥ dhraṇteṣu

Compound dhraṇta -

Adverb -dhraṇtam -dhraṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria