Declension table of ?dhraṇamāna

Deva

MasculineSingularDualPlural
Nominativedhraṇamānaḥ dhraṇamānau dhraṇamānāḥ
Vocativedhraṇamāna dhraṇamānau dhraṇamānāḥ
Accusativedhraṇamānam dhraṇamānau dhraṇamānān
Instrumentaldhraṇamānena dhraṇamānābhyām dhraṇamānaiḥ dhraṇamānebhiḥ
Dativedhraṇamānāya dhraṇamānābhyām dhraṇamānebhyaḥ
Ablativedhraṇamānāt dhraṇamānābhyām dhraṇamānebhyaḥ
Genitivedhraṇamānasya dhraṇamānayoḥ dhraṇamānānām
Locativedhraṇamāne dhraṇamānayoḥ dhraṇamāneṣu

Compound dhraṇamāna -

Adverb -dhraṇamānam -dhraṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria