Declension table of ?dhoryamāṇa

Deva

NeuterSingularDualPlural
Nominativedhoryamāṇam dhoryamāṇe dhoryamāṇāni
Vocativedhoryamāṇa dhoryamāṇe dhoryamāṇāni
Accusativedhoryamāṇam dhoryamāṇe dhoryamāṇāni
Instrumentaldhoryamāṇena dhoryamāṇābhyām dhoryamāṇaiḥ
Dativedhoryamāṇāya dhoryamāṇābhyām dhoryamāṇebhyaḥ
Ablativedhoryamāṇāt dhoryamāṇābhyām dhoryamāṇebhyaḥ
Genitivedhoryamāṇasya dhoryamāṇayoḥ dhoryamāṇānām
Locativedhoryamāṇe dhoryamāṇayoḥ dhoryamāṇeṣu

Compound dhoryamāṇa -

Adverb -dhoryamāṇam -dhoryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria