Declension table of ?dhoritavya

Deva

NeuterSingularDualPlural
Nominativedhoritavyam dhoritavye dhoritavyāni
Vocativedhoritavya dhoritavye dhoritavyāni
Accusativedhoritavyam dhoritavye dhoritavyāni
Instrumentaldhoritavyena dhoritavyābhyām dhoritavyaiḥ
Dativedhoritavyāya dhoritavyābhyām dhoritavyebhyaḥ
Ablativedhoritavyāt dhoritavyābhyām dhoritavyebhyaḥ
Genitivedhoritavyasya dhoritavyayoḥ dhoritavyānām
Locativedhoritavye dhoritavyayoḥ dhoritavyeṣu

Compound dhoritavya -

Adverb -dhoritavyam -dhoritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria