Declension table of ?dhoriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhoriṣyamāṇā dhoriṣyamāṇe dhoriṣyamāṇāḥ
Vocativedhoriṣyamāṇe dhoriṣyamāṇe dhoriṣyamāṇāḥ
Accusativedhoriṣyamāṇām dhoriṣyamāṇe dhoriṣyamāṇāḥ
Instrumentaldhoriṣyamāṇayā dhoriṣyamāṇābhyām dhoriṣyamāṇābhiḥ
Dativedhoriṣyamāṇāyai dhoriṣyamāṇābhyām dhoriṣyamāṇābhyaḥ
Ablativedhoriṣyamāṇāyāḥ dhoriṣyamāṇābhyām dhoriṣyamāṇābhyaḥ
Genitivedhoriṣyamāṇāyāḥ dhoriṣyamāṇayoḥ dhoriṣyamāṇānām
Locativedhoriṣyamāṇāyām dhoriṣyamāṇayoḥ dhoriṣyamāṇāsu

Adverb -dhoriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria