Declension table of ?dhoriṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhoriṣyamāṇam dhoriṣyamāṇe dhoriṣyamāṇāni
Vocativedhoriṣyamāṇa dhoriṣyamāṇe dhoriṣyamāṇāni
Accusativedhoriṣyamāṇam dhoriṣyamāṇe dhoriṣyamāṇāni
Instrumentaldhoriṣyamāṇena dhoriṣyamāṇābhyām dhoriṣyamāṇaiḥ
Dativedhoriṣyamāṇāya dhoriṣyamāṇābhyām dhoriṣyamāṇebhyaḥ
Ablativedhoriṣyamāṇāt dhoriṣyamāṇābhyām dhoriṣyamāṇebhyaḥ
Genitivedhoriṣyamāṇasya dhoriṣyamāṇayoḥ dhoriṣyamāṇānām
Locativedhoriṣyamāṇe dhoriṣyamāṇayoḥ dhoriṣyamāṇeṣu

Compound dhoriṣyamāṇa -

Adverb -dhoriṣyamāṇam -dhoriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria