Declension table of ?dhmāpitavatī

Deva

FeminineSingularDualPlural
Nominativedhmāpitavatī dhmāpitavatyau dhmāpitavatyaḥ
Vocativedhmāpitavati dhmāpitavatyau dhmāpitavatyaḥ
Accusativedhmāpitavatīm dhmāpitavatyau dhmāpitavatīḥ
Instrumentaldhmāpitavatyā dhmāpitavatībhyām dhmāpitavatībhiḥ
Dativedhmāpitavatyai dhmāpitavatībhyām dhmāpitavatībhyaḥ
Ablativedhmāpitavatyāḥ dhmāpitavatībhyām dhmāpitavatībhyaḥ
Genitivedhmāpitavatyāḥ dhmāpitavatyoḥ dhmāpitavatīnām
Locativedhmāpitavatyām dhmāpitavatyoḥ dhmāpitavatīṣu

Compound dhmāpitavati - dhmāpitavatī -

Adverb -dhmāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria