Declension table of ?dhmāpayitavyā

Deva

FeminineSingularDualPlural
Nominativedhmāpayitavyā dhmāpayitavye dhmāpayitavyāḥ
Vocativedhmāpayitavye dhmāpayitavye dhmāpayitavyāḥ
Accusativedhmāpayitavyām dhmāpayitavye dhmāpayitavyāḥ
Instrumentaldhmāpayitavyayā dhmāpayitavyābhyām dhmāpayitavyābhiḥ
Dativedhmāpayitavyāyai dhmāpayitavyābhyām dhmāpayitavyābhyaḥ
Ablativedhmāpayitavyāyāḥ dhmāpayitavyābhyām dhmāpayitavyābhyaḥ
Genitivedhmāpayitavyāyāḥ dhmāpayitavyayoḥ dhmāpayitavyānām
Locativedhmāpayitavyāyām dhmāpayitavyayoḥ dhmāpayitavyāsu

Adverb -dhmāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria