Declension table of ?dhiyat

Deva

MasculineSingularDualPlural
Nominativedhiyan dhiyantau dhiyantaḥ
Vocativedhiyan dhiyantau dhiyantaḥ
Accusativedhiyantam dhiyantau dhiyataḥ
Instrumentaldhiyatā dhiyadbhyām dhiyadbhiḥ
Dativedhiyate dhiyadbhyām dhiyadbhyaḥ
Ablativedhiyataḥ dhiyadbhyām dhiyadbhyaḥ
Genitivedhiyataḥ dhiyatoḥ dhiyatām
Locativedhiyati dhiyatoḥ dhiyatsu

Compound dhiyat -

Adverb -dhiyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria