Declension table of ?dhikṣitavya

Deva

MasculineSingularDualPlural
Nominativedhikṣitavyaḥ dhikṣitavyau dhikṣitavyāḥ
Vocativedhikṣitavya dhikṣitavyau dhikṣitavyāḥ
Accusativedhikṣitavyam dhikṣitavyau dhikṣitavyān
Instrumentaldhikṣitavyena dhikṣitavyābhyām dhikṣitavyaiḥ dhikṣitavyebhiḥ
Dativedhikṣitavyāya dhikṣitavyābhyām dhikṣitavyebhyaḥ
Ablativedhikṣitavyāt dhikṣitavyābhyām dhikṣitavyebhyaḥ
Genitivedhikṣitavyasya dhikṣitavyayoḥ dhikṣitavyānām
Locativedhikṣitavye dhikṣitavyayoḥ dhikṣitavyeṣu

Compound dhikṣitavya -

Adverb -dhikṣitavyam -dhikṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria