Declension table of ?dhikṣitavat

Deva

NeuterSingularDualPlural
Nominativedhikṣitavat dhikṣitavantī dhikṣitavatī dhikṣitavanti
Vocativedhikṣitavat dhikṣitavantī dhikṣitavatī dhikṣitavanti
Accusativedhikṣitavat dhikṣitavantī dhikṣitavatī dhikṣitavanti
Instrumentaldhikṣitavatā dhikṣitavadbhyām dhikṣitavadbhiḥ
Dativedhikṣitavate dhikṣitavadbhyām dhikṣitavadbhyaḥ
Ablativedhikṣitavataḥ dhikṣitavadbhyām dhikṣitavadbhyaḥ
Genitivedhikṣitavataḥ dhikṣitavatoḥ dhikṣitavatām
Locativedhikṣitavati dhikṣitavatoḥ dhikṣitavatsu

Adverb -dhikṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria