Declension table of ?dhikṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhikṣiṣyamāṇā dhikṣiṣyamāṇe dhikṣiṣyamāṇāḥ
Vocativedhikṣiṣyamāṇe dhikṣiṣyamāṇe dhikṣiṣyamāṇāḥ
Accusativedhikṣiṣyamāṇām dhikṣiṣyamāṇe dhikṣiṣyamāṇāḥ
Instrumentaldhikṣiṣyamāṇayā dhikṣiṣyamāṇābhyām dhikṣiṣyamāṇābhiḥ
Dativedhikṣiṣyamāṇāyai dhikṣiṣyamāṇābhyām dhikṣiṣyamāṇābhyaḥ
Ablativedhikṣiṣyamāṇāyāḥ dhikṣiṣyamāṇābhyām dhikṣiṣyamāṇābhyaḥ
Genitivedhikṣiṣyamāṇāyāḥ dhikṣiṣyamāṇayoḥ dhikṣiṣyamāṇānām
Locativedhikṣiṣyamāṇāyām dhikṣiṣyamāṇayoḥ dhikṣiṣyamāṇāsu

Adverb -dhikṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria