Declension table of ?dhīkṣitavya

Deva

MasculineSingularDualPlural
Nominativedhīkṣitavyaḥ dhīkṣitavyau dhīkṣitavyāḥ
Vocativedhīkṣitavya dhīkṣitavyau dhīkṣitavyāḥ
Accusativedhīkṣitavyam dhīkṣitavyau dhīkṣitavyān
Instrumentaldhīkṣitavyena dhīkṣitavyābhyām dhīkṣitavyaiḥ dhīkṣitavyebhiḥ
Dativedhīkṣitavyāya dhīkṣitavyābhyām dhīkṣitavyebhyaḥ
Ablativedhīkṣitavyāt dhīkṣitavyābhyām dhīkṣitavyebhyaḥ
Genitivedhīkṣitavyasya dhīkṣitavyayoḥ dhīkṣitavyānām
Locativedhīkṣitavye dhīkṣitavyayoḥ dhīkṣitavyeṣu

Compound dhīkṣitavya -

Adverb -dhīkṣitavyam -dhīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria