Declension table of ?dhīkṣitavat

Deva

MasculineSingularDualPlural
Nominativedhīkṣitavān dhīkṣitavantau dhīkṣitavantaḥ
Vocativedhīkṣitavan dhīkṣitavantau dhīkṣitavantaḥ
Accusativedhīkṣitavantam dhīkṣitavantau dhīkṣitavataḥ
Instrumentaldhīkṣitavatā dhīkṣitavadbhyām dhīkṣitavadbhiḥ
Dativedhīkṣitavate dhīkṣitavadbhyām dhīkṣitavadbhyaḥ
Ablativedhīkṣitavataḥ dhīkṣitavadbhyām dhīkṣitavadbhyaḥ
Genitivedhīkṣitavataḥ dhīkṣitavatoḥ dhīkṣitavatām
Locativedhīkṣitavati dhīkṣitavatoḥ dhīkṣitavatsu

Compound dhīkṣitavat -

Adverb -dhīkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria