सुबन्तावली ?धयद्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाधयद्वत् धयद्वन्ती धयद्वती धयद्वन्ति
सम्बोधनम्धयद्वत् धयद्वन्ती धयद्वती धयद्वन्ति
द्वितीयाधयद्वत् धयद्वन्ती धयद्वती धयद्वन्ति
तृतीयाधयद्वता धयद्वद्भ्याम् धयद्वद्भिः
चतुर्थीधयद्वते धयद्वद्भ्याम् धयद्वद्भ्यः
पञ्चमीधयद्वतः धयद्वद्भ्याम् धयद्वद्भ्यः
षष्ठीधयद्वतः धयद्वतोः धयद्वताम्
सप्तमीधयद्वति धयद्वतोः धयद्वत्सु

अव्यय ॰धयद्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria