Declension table of ?dhavtavatī

Deva

FeminineSingularDualPlural
Nominativedhavtavatī dhavtavatyau dhavtavatyaḥ
Vocativedhavtavati dhavtavatyau dhavtavatyaḥ
Accusativedhavtavatīm dhavtavatyau dhavtavatīḥ
Instrumentaldhavtavatyā dhavtavatībhyām dhavtavatībhiḥ
Dativedhavtavatyai dhavtavatībhyām dhavtavatībhyaḥ
Ablativedhavtavatyāḥ dhavtavatībhyām dhavtavatībhyaḥ
Genitivedhavtavatyāḥ dhavtavatyoḥ dhavtavatīnām
Locativedhavtavatyām dhavtavatyoḥ dhavtavatīṣu

Compound dhavtavati - dhavtavatī -

Adverb -dhavtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria