सुबन्तावली ?धर्मतत्त्वार्थचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाधर्मतत्त्वार्थचिन्तामणिः धर्मतत्त्वार्थचिन्तामणी धर्मतत्त्वार्थचिन्तामणयः
सम्बोधनम्धर्मतत्त्वार्थचिन्तामणे धर्मतत्त्वार्थचिन्तामणी धर्मतत्त्वार्थचिन्तामणयः
द्वितीयाधर्मतत्त्वार्थचिन्तामणिम् धर्मतत्त्वार्थचिन्तामणी धर्मतत्त्वार्थचिन्तामणीन्
तृतीयाधर्मतत्त्वार्थचिन्तामणिना धर्मतत्त्वार्थचिन्तामणिभ्याम् धर्मतत्त्वार्थचिन्तामणिभिः
चतुर्थीधर्मतत्त्वार्थचिन्तामणये धर्मतत्त्वार्थचिन्तामणिभ्याम् धर्मतत्त्वार्थचिन्तामणिभ्यः
पञ्चमीधर्मतत्त्वार्थचिन्तामणेः धर्मतत्त्वार्थचिन्तामणिभ्याम् धर्मतत्त्वार्थचिन्तामणिभ्यः
षष्ठीधर्मतत्त्वार्थचिन्तामणेः धर्मतत्त्वार्थचिन्तामण्योः धर्मतत्त्वार्थचिन्तामणीनाम्
सप्तमीधर्मतत्त्वार्थचिन्तामणौ धर्मतत्त्वार्थचिन्तामण्योः धर्मतत्त्वार्थचिन्तामणिषु

समास धर्मतत्त्वार्थचिन्तामणि

अव्यय ॰धर्मतत्त्वार्थचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria