सुबन्तावली ?धर्मस्थूणाराज

Roma

पुमान्एकद्विबहु
प्रथमाधर्मस्थूणाराजः धर्मस्थूणाराजौ धर्मस्थूणाराजाः
सम्बोधनम्धर्मस्थूणाराज धर्मस्थूणाराजौ धर्मस्थूणाराजाः
द्वितीयाधर्मस्थूणाराजम् धर्मस्थूणाराजौ धर्मस्थूणाराजान्
तृतीयाधर्मस्थूणाराजेन धर्मस्थूणाराजाभ्याम् धर्मस्थूणाराजैः धर्मस्थूणाराजेभिः
चतुर्थीधर्मस्थूणाराजाय धर्मस्थूणाराजाभ्याम् धर्मस्थूणाराजेभ्यः
पञ्चमीधर्मस्थूणाराजात् धर्मस्थूणाराजाभ्याम् धर्मस्थूणाराजेभ्यः
षष्ठीधर्मस्थूणाराजस्य धर्मस्थूणाराजयोः धर्मस्थूणाराजानाम्
सप्तमीधर्मस्थूणाराजे धर्मस्थूणाराजयोः धर्मस्थूणाराजेषु

समास धर्मस्थूणाराज

अव्यय ॰धर्मस्थूणाराजम् ॰धर्मस्थूणाराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria