सुबन्तावली ?धर्मसञ्ज्ञता

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मसञ्ज्ञता धर्मसञ्ज्ञते धर्मसञ्ज्ञताः
सम्बोधनम्धर्मसञ्ज्ञते धर्मसञ्ज्ञते धर्मसञ्ज्ञताः
द्वितीयाधर्मसञ्ज्ञताम् धर्मसञ्ज्ञते धर्मसञ्ज्ञताः
तृतीयाधर्मसञ्ज्ञतया धर्मसञ्ज्ञताभ्याम् धर्मसञ्ज्ञताभिः
चतुर्थीधर्मसञ्ज्ञतायै धर्मसञ्ज्ञताभ्याम् धर्मसञ्ज्ञताभ्यः
पञ्चमीधर्मसञ्ज्ञतायाः धर्मसञ्ज्ञताभ्याम् धर्मसञ्ज्ञताभ्यः
षष्ठीधर्मसञ्ज्ञतायाः धर्मसञ्ज्ञतयोः धर्मसञ्ज्ञतानाम्
सप्तमीधर्मसञ्ज्ञतायाम् धर्मसञ्ज्ञतयोः धर्मसञ्ज्ञतासु

अव्यय ॰धर्मसञ्ज्ञतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria