सुबन्तावली ?धर्मराजाध्वरिन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाधर्मराजाध्वरिन्द्रः धर्मराजाध्वरिन्द्रौ धर्मराजाध्वरिन्द्राः
सम्बोधनम्धर्मराजाध्वरिन्द्र धर्मराजाध्वरिन्द्रौ धर्मराजाध्वरिन्द्राः
द्वितीयाधर्मराजाध्वरिन्द्रम् धर्मराजाध्वरिन्द्रौ धर्मराजाध्वरिन्द्रान्
तृतीयाधर्मराजाध्वरिन्द्रेण धर्मराजाध्वरिन्द्राभ्याम् धर्मराजाध्वरिन्द्रैः धर्मराजाध्वरिन्द्रेभिः
चतुर्थीधर्मराजाध्वरिन्द्राय धर्मराजाध्वरिन्द्राभ्याम् धर्मराजाध्वरिन्द्रेभ्यः
पञ्चमीधर्मराजाध्वरिन्द्रात् धर्मराजाध्वरिन्द्राभ्याम् धर्मराजाध्वरिन्द्रेभ्यः
षष्ठीधर्मराजाध्वरिन्द्रस्य धर्मराजाध्वरिन्द्रयोः धर्मराजाध्वरिन्द्राणाम्
सप्तमीधर्मराजाध्वरिन्द्रे धर्मराजाध्वरिन्द्रयोः धर्मराजाध्वरिन्द्रेषु

समास धर्मराजाध्वरिन्द्र

अव्यय ॰धर्मराजाध्वरिन्द्रम् ॰धर्मराजाध्वरिन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria