सुबन्तावली ?धर्मनन्दन

Roma

पुमान्एकद्विबहु
प्रथमाधर्मनन्दनः धर्मनन्दनौ धर्मनन्दनाः
सम्बोधनम्धर्मनन्दन धर्मनन्दनौ धर्मनन्दनाः
द्वितीयाधर्मनन्दनम् धर्मनन्दनौ धर्मनन्दनान्
तृतीयाधर्मनन्दनेन धर्मनन्दनाभ्याम् धर्मनन्दनैः धर्मनन्दनेभिः
चतुर्थीधर्मनन्दनाय धर्मनन्दनाभ्याम् धर्मनन्दनेभ्यः
पञ्चमीधर्मनन्दनात् धर्मनन्दनाभ्याम् धर्मनन्दनेभ्यः
षष्ठीधर्मनन्दनस्य धर्मनन्दनयोः धर्मनन्दनानाम्
सप्तमीधर्मनन्दने धर्मनन्दनयोः धर्मनन्दनेषु

समास धर्मनन्दन

अव्यय ॰धर्मनन्दनम् ॰धर्मनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria