सुबन्तावली ?धर्मनद

Roma

पुमान्एकद्विबहु
प्रथमाधर्मनदः धर्मनदौ धर्मनदाः
सम्बोधनम्धर्मनद धर्मनदौ धर्मनदाः
द्वितीयाधर्मनदम् धर्मनदौ धर्मनदान्
तृतीयाधर्मनदेन धर्मनदाभ्याम् धर्मनदैः धर्मनदेभिः
चतुर्थीधर्मनदाय धर्मनदाभ्याम् धर्मनदेभ्यः
पञ्चमीधर्मनदात् धर्मनदाभ्याम् धर्मनदेभ्यः
षष्ठीधर्मनदस्य धर्मनदयोः धर्मनदानाम्
सप्तमीधर्मनदे धर्मनदयोः धर्मनदेषु

समास धर्मनद

अव्यय ॰धर्मनदम् ॰धर्मनदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria