सुबन्तावली ?धर्मगञ्ज

Roma

पुमान्एकद्विबहु
प्रथमाधर्मगञ्जः धर्मगञ्जौ धर्मगञ्जाः
सम्बोधनम्धर्मगञ्ज धर्मगञ्जौ धर्मगञ्जाः
द्वितीयाधर्मगञ्जम् धर्मगञ्जौ धर्मगञ्जान्
तृतीयाधर्मगञ्जेन धर्मगञ्जाभ्याम् धर्मगञ्जैः धर्मगञ्जेभिः
चतुर्थीधर्मगञ्जाय धर्मगञ्जाभ्याम् धर्मगञ्जेभ्यः
पञ्चमीधर्मगञ्जात् धर्मगञ्जाभ्याम् धर्मगञ्जेभ्यः
षष्ठीधर्मगञ्जस्य धर्मगञ्जयोः धर्मगञ्जानाम्
सप्तमीधर्मगञ्जे धर्मगञ्जयोः धर्मगञ्जेषु

समास धर्मगञ्ज

अव्यय ॰धर्मगञ्जम् ॰धर्मगञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria