Declension table of ?dharjiṣyat

Deva

NeuterSingularDualPlural
Nominativedharjiṣyat dharjiṣyantī dharjiṣyatī dharjiṣyanti
Vocativedharjiṣyat dharjiṣyantī dharjiṣyatī dharjiṣyanti
Accusativedharjiṣyat dharjiṣyantī dharjiṣyatī dharjiṣyanti
Instrumentaldharjiṣyatā dharjiṣyadbhyām dharjiṣyadbhiḥ
Dativedharjiṣyate dharjiṣyadbhyām dharjiṣyadbhyaḥ
Ablativedharjiṣyataḥ dharjiṣyadbhyām dharjiṣyadbhyaḥ
Genitivedharjiṣyataḥ dharjiṣyatoḥ dharjiṣyatām
Locativedharjiṣyati dharjiṣyatoḥ dharjiṣyatsu

Adverb -dharjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria