Declension table of ?dharjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedharjiṣyamāṇā dharjiṣyamāṇe dharjiṣyamāṇāḥ
Vocativedharjiṣyamāṇe dharjiṣyamāṇe dharjiṣyamāṇāḥ
Accusativedharjiṣyamāṇām dharjiṣyamāṇe dharjiṣyamāṇāḥ
Instrumentaldharjiṣyamāṇayā dharjiṣyamāṇābhyām dharjiṣyamāṇābhiḥ
Dativedharjiṣyamāṇāyai dharjiṣyamāṇābhyām dharjiṣyamāṇābhyaḥ
Ablativedharjiṣyamāṇāyāḥ dharjiṣyamāṇābhyām dharjiṣyamāṇābhyaḥ
Genitivedharjiṣyamāṇāyāḥ dharjiṣyamāṇayoḥ dharjiṣyamāṇānām
Locativedharjiṣyamāṇāyām dharjiṣyamāṇayoḥ dharjiṣyamāṇāsu

Adverb -dharjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria