Declension table of ?dharjanīya

Deva

NeuterSingularDualPlural
Nominativedharjanīyam dharjanīye dharjanīyāni
Vocativedharjanīya dharjanīye dharjanīyāni
Accusativedharjanīyam dharjanīye dharjanīyāni
Instrumentaldharjanīyena dharjanīyābhyām dharjanīyaiḥ
Dativedharjanīyāya dharjanīyābhyām dharjanīyebhyaḥ
Ablativedharjanīyāt dharjanīyābhyām dharjanīyebhyaḥ
Genitivedharjanīyasya dharjanīyayoḥ dharjanīyānām
Locativedharjanīye dharjanīyayoḥ dharjanīyeṣu

Compound dharjanīya -

Adverb -dharjanīyam -dharjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria